Declension table of ?grāmāntara

Deva

NeuterSingularDualPlural
Nominativegrāmāntaram grāmāntare grāmāntarāṇi
Vocativegrāmāntara grāmāntare grāmāntarāṇi
Accusativegrāmāntaram grāmāntare grāmāntarāṇi
Instrumentalgrāmāntareṇa grāmāntarābhyām grāmāntaraiḥ
Dativegrāmāntarāya grāmāntarābhyām grāmāntarebhyaḥ
Ablativegrāmāntarāt grāmāntarābhyām grāmāntarebhyaḥ
Genitivegrāmāntarasya grāmāntarayoḥ grāmāntarāṇām
Locativegrāmāntare grāmāntarayoḥ grāmāntareṣu

Compound grāmāntara -

Adverb -grāmāntaram -grāmāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria