Declension table of ?grāmādhāna

Deva

NeuterSingularDualPlural
Nominativegrāmādhānam grāmādhāne grāmādhānāni
Vocativegrāmādhāna grāmādhāne grāmādhānāni
Accusativegrāmādhānam grāmādhāne grāmādhānāni
Instrumentalgrāmādhānena grāmādhānābhyām grāmādhānaiḥ
Dativegrāmādhānāya grāmādhānābhyām grāmādhānebhyaḥ
Ablativegrāmādhānāt grāmādhānābhyām grāmādhānebhyaḥ
Genitivegrāmādhānasya grāmādhānayoḥ grāmādhānānām
Locativegrāmādhāne grāmādhānayoḥ grāmādhāneṣu

Compound grāmādhāna -

Adverb -grāmādhānam -grāmādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria