Declension table of ?grāmaṣaṇḍikā

Deva

FeminineSingularDualPlural
Nominativegrāmaṣaṇḍikā grāmaṣaṇḍike grāmaṣaṇḍikāḥ
Vocativegrāmaṣaṇḍike grāmaṣaṇḍike grāmaṣaṇḍikāḥ
Accusativegrāmaṣaṇḍikām grāmaṣaṇḍike grāmaṣaṇḍikāḥ
Instrumentalgrāmaṣaṇḍikayā grāmaṣaṇḍikābhyām grāmaṣaṇḍikābhiḥ
Dativegrāmaṣaṇḍikāyai grāmaṣaṇḍikābhyām grāmaṣaṇḍikābhyaḥ
Ablativegrāmaṣaṇḍikāyāḥ grāmaṣaṇḍikābhyām grāmaṣaṇḍikābhyaḥ
Genitivegrāmaṣaṇḍikāyāḥ grāmaṣaṇḍikayoḥ grāmaṣaṇḍikānām
Locativegrāmaṣaṇḍikāyām grāmaṣaṇḍikayoḥ grāmaṣaṇḍikāsu

Adverb -grāmaṣaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria