Declension table of ?grāmaṇīya

Deva

MasculineSingularDualPlural
Nominativegrāmaṇīyaḥ grāmaṇīyau grāmaṇīyāḥ
Vocativegrāmaṇīya grāmaṇīyau grāmaṇīyāḥ
Accusativegrāmaṇīyam grāmaṇīyau grāmaṇīyān
Instrumentalgrāmaṇīyena grāmaṇīyābhyām grāmaṇīyaiḥ grāmaṇīyebhiḥ
Dativegrāmaṇīyāya grāmaṇīyābhyām grāmaṇīyebhyaḥ
Ablativegrāmaṇīyāt grāmaṇīyābhyām grāmaṇīyebhyaḥ
Genitivegrāmaṇīyasya grāmaṇīyayoḥ grāmaṇīyānām
Locativegrāmaṇīye grāmaṇīyayoḥ grāmaṇīyeṣu

Compound grāmaṇīya -

Adverb -grāmaṇīyam -grāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria