Declension table of ?grāmaṇīthya

Deva

NeuterSingularDualPlural
Nominativegrāmaṇīthyam grāmaṇīthye grāmaṇīthyāni
Vocativegrāmaṇīthya grāmaṇīthye grāmaṇīthyāni
Accusativegrāmaṇīthyam grāmaṇīthye grāmaṇīthyāni
Instrumentalgrāmaṇīthyena grāmaṇīthyābhyām grāmaṇīthyaiḥ
Dativegrāmaṇīthyāya grāmaṇīthyābhyām grāmaṇīthyebhyaḥ
Ablativegrāmaṇīthyāt grāmaṇīthyābhyām grāmaṇīthyebhyaḥ
Genitivegrāmaṇīthyasya grāmaṇīthyayoḥ grāmaṇīthyānām
Locativegrāmaṇīthye grāmaṇīthyayoḥ grāmaṇīthyeṣu

Compound grāmaṇīthya -

Adverb -grāmaṇīthyam -grāmaṇīthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria