Declension table of ?grāmaṇi

Deva

MasculineSingularDualPlural
Nominativegrāmaṇiḥ grāmaṇī grāmaṇayaḥ
Vocativegrāmaṇe grāmaṇī grāmaṇayaḥ
Accusativegrāmaṇim grāmaṇī grāmaṇīn
Instrumentalgrāmaṇinā grāmaṇibhyām grāmaṇibhiḥ
Dativegrāmaṇaye grāmaṇibhyām grāmaṇibhyaḥ
Ablativegrāmaṇeḥ grāmaṇibhyām grāmaṇibhyaḥ
Genitivegrāmaṇeḥ grāmaṇyoḥ grāmaṇīnām
Locativegrāmaṇau grāmaṇyoḥ grāmaṇiṣu

Compound grāmaṇi -

Adverb -grāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria