Declension table of ?grāhyavat

Deva

NeuterSingularDualPlural
Nominativegrāhyavat grāhyavantī grāhyavatī grāhyavanti
Vocativegrāhyavat grāhyavantī grāhyavatī grāhyavanti
Accusativegrāhyavat grāhyavantī grāhyavatī grāhyavanti
Instrumentalgrāhyavatā grāhyavadbhyām grāhyavadbhiḥ
Dativegrāhyavate grāhyavadbhyām grāhyavadbhyaḥ
Ablativegrāhyavataḥ grāhyavadbhyām grāhyavadbhyaḥ
Genitivegrāhyavataḥ grāhyavatoḥ grāhyavatām
Locativegrāhyavati grāhyavatoḥ grāhyavatsu

Adverb -grāhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria