Declension table of ?grāhyavat

Deva

MasculineSingularDualPlural
Nominativegrāhyavān grāhyavantau grāhyavantaḥ
Vocativegrāhyavan grāhyavantau grāhyavantaḥ
Accusativegrāhyavantam grāhyavantau grāhyavataḥ
Instrumentalgrāhyavatā grāhyavadbhyām grāhyavadbhiḥ
Dativegrāhyavate grāhyavadbhyām grāhyavadbhyaḥ
Ablativegrāhyavataḥ grāhyavadbhyām grāhyavadbhyaḥ
Genitivegrāhyavataḥ grāhyavatoḥ grāhyavatām
Locativegrāhyavati grāhyavatoḥ grāhyavatsu

Compound grāhyavat -

Adverb -grāhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria