Declension table of ?grāhyarūpa

Deva

NeuterSingularDualPlural
Nominativegrāhyarūpam grāhyarūpe grāhyarūpāṇi
Vocativegrāhyarūpa grāhyarūpe grāhyarūpāṇi
Accusativegrāhyarūpam grāhyarūpe grāhyarūpāṇi
Instrumentalgrāhyarūpeṇa grāhyarūpābhyām grāhyarūpaiḥ
Dativegrāhyarūpāya grāhyarūpābhyām grāhyarūpebhyaḥ
Ablativegrāhyarūpāt grāhyarūpābhyām grāhyarūpebhyaḥ
Genitivegrāhyarūpasya grāhyarūpayoḥ grāhyarūpāṇām
Locativegrāhyarūpe grāhyarūpayoḥ grāhyarūpeṣu

Compound grāhyarūpa -

Adverb -grāhyarūpam -grāhyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria