Declension table of ?grāhika

Deva

NeuterSingularDualPlural
Nominativegrāhikam grāhike grāhikāṇi
Vocativegrāhika grāhike grāhikāṇi
Accusativegrāhikam grāhike grāhikāṇi
Instrumentalgrāhikeṇa grāhikābhyām grāhikaiḥ
Dativegrāhikāya grāhikābhyām grāhikebhyaḥ
Ablativegrāhikāt grāhikābhyām grāhikebhyaḥ
Genitivegrāhikasya grāhikayoḥ grāhikāṇām
Locativegrāhike grāhikayoḥ grāhikeṣu

Compound grāhika -

Adverb -grāhikam -grāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria