Declension table of ?grāhavat

Deva

MasculineSingularDualPlural
Nominativegrāhavān grāhavantau grāhavantaḥ
Vocativegrāhavan grāhavantau grāhavantaḥ
Accusativegrāhavantam grāhavantau grāhavataḥ
Instrumentalgrāhavatā grāhavadbhyām grāhavadbhiḥ
Dativegrāhavate grāhavadbhyām grāhavadbhyaḥ
Ablativegrāhavataḥ grāhavadbhyām grāhavadbhyaḥ
Genitivegrāhavataḥ grāhavatoḥ grāhavatām
Locativegrāhavati grāhavatoḥ grāhavatsu

Compound grāhavat -

Adverb -grāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria