Declension table of ?govindabhagavatpādācārya

Deva

MasculineSingularDualPlural
Nominativegovindabhagavatpādācāryaḥ govindabhagavatpādācāryau govindabhagavatpādācāryāḥ
Vocativegovindabhagavatpādācārya govindabhagavatpādācāryau govindabhagavatpādācāryāḥ
Accusativegovindabhagavatpādācāryam govindabhagavatpādācāryau govindabhagavatpādācāryān
Instrumentalgovindabhagavatpādācāryeṇa govindabhagavatpādācāryābhyām govindabhagavatpādācāryaiḥ govindabhagavatpādācāryebhiḥ
Dativegovindabhagavatpādācāryāya govindabhagavatpādācāryābhyām govindabhagavatpādācāryebhyaḥ
Ablativegovindabhagavatpādācāryāt govindabhagavatpādācāryābhyām govindabhagavatpādācāryebhyaḥ
Genitivegovindabhagavatpādācāryasya govindabhagavatpādācāryayoḥ govindabhagavatpādācāryāṇām
Locativegovindabhagavatpādācārye govindabhagavatpādācāryayoḥ govindabhagavatpādācāryeṣu

Compound govindabhagavatpādācārya -

Adverb -govindabhagavatpādācāryam -govindabhagavatpādācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria