Declension table of ?goveṣa

Deva

MasculineSingularDualPlural
Nominativegoveṣaḥ goveṣau goveṣāḥ
Vocativegoveṣa goveṣau goveṣāḥ
Accusativegoveṣam goveṣau goveṣān
Instrumentalgoveṣeṇa goveṣābhyām goveṣaiḥ goveṣebhiḥ
Dativegoveṣāya goveṣābhyām goveṣebhyaḥ
Ablativegoveṣāt goveṣābhyām goveṣebhyaḥ
Genitivegoveṣasya goveṣayoḥ goveṣāṇām
Locativegoveṣe goveṣayoḥ goveṣeṣu

Compound goveṣa -

Adverb -goveṣam -goveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria