Declension table of ?govṛṣabha

Deva

MasculineSingularDualPlural
Nominativegovṛṣabhaḥ govṛṣabhau govṛṣabhāḥ
Vocativegovṛṣabha govṛṣabhau govṛṣabhāḥ
Accusativegovṛṣabham govṛṣabhau govṛṣabhān
Instrumentalgovṛṣabheṇa govṛṣabhābhyām govṛṣabhaiḥ govṛṣabhebhiḥ
Dativegovṛṣabhāya govṛṣabhābhyām govṛṣabhebhyaḥ
Ablativegovṛṣabhāt govṛṣabhābhyām govṛṣabhebhyaḥ
Genitivegovṛṣabhasya govṛṣabhayoḥ govṛṣabhāṇām
Locativegovṛṣabhe govṛṣabhayoḥ govṛṣabheṣu

Compound govṛṣabha -

Adverb -govṛṣabham -govṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria