Declension table of ?gotravṛkṣa

Deva

MasculineSingularDualPlural
Nominativegotravṛkṣaḥ gotravṛkṣau gotravṛkṣāḥ
Vocativegotravṛkṣa gotravṛkṣau gotravṛkṣāḥ
Accusativegotravṛkṣam gotravṛkṣau gotravṛkṣān
Instrumentalgotravṛkṣeṇa gotravṛkṣābhyām gotravṛkṣaiḥ gotravṛkṣebhiḥ
Dativegotravṛkṣāya gotravṛkṣābhyām gotravṛkṣebhyaḥ
Ablativegotravṛkṣāt gotravṛkṣābhyām gotravṛkṣebhyaḥ
Genitivegotravṛkṣasya gotravṛkṣayoḥ gotravṛkṣāṇām
Locativegotravṛkṣe gotravṛkṣayoḥ gotravṛkṣeṣu

Compound gotravṛkṣa -

Adverb -gotravṛkṣam -gotravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria