Declension table of ?gosaṅkhyātṛ

Deva

MasculineSingularDualPlural
Nominativegosaṅkhyātā gosaṅkhyātārau gosaṅkhyātāraḥ
Vocativegosaṅkhyātaḥ gosaṅkhyātārau gosaṅkhyātāraḥ
Accusativegosaṅkhyātāram gosaṅkhyātārau gosaṅkhyātṝn
Instrumentalgosaṅkhyātrā gosaṅkhyātṛbhyām gosaṅkhyātṛbhiḥ
Dativegosaṅkhyātre gosaṅkhyātṛbhyām gosaṅkhyātṛbhyaḥ
Ablativegosaṅkhyātuḥ gosaṅkhyātṛbhyām gosaṅkhyātṛbhyaḥ
Genitivegosaṅkhyātuḥ gosaṅkhyātroḥ gosaṅkhyātṝṇām
Locativegosaṅkhyātari gosaṅkhyātroḥ gosaṅkhyātṛṣu

Compound gosaṅkhyātṛ -

Adverb -gosaṅkhyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria