Declension table of ?gorakṣaṇa

Deva

NeuterSingularDualPlural
Nominativegorakṣaṇam gorakṣaṇe gorakṣaṇāni
Vocativegorakṣaṇa gorakṣaṇe gorakṣaṇāni
Accusativegorakṣaṇam gorakṣaṇe gorakṣaṇāni
Instrumentalgorakṣaṇena gorakṣaṇābhyām gorakṣaṇaiḥ
Dativegorakṣaṇāya gorakṣaṇābhyām gorakṣaṇebhyaḥ
Ablativegorakṣaṇāt gorakṣaṇābhyām gorakṣaṇebhyaḥ
Genitivegorakṣaṇasya gorakṣaṇayoḥ gorakṣaṇānām
Locativegorakṣaṇe gorakṣaṇayoḥ gorakṣaṇeṣu

Compound gorakṣaṇa -

Adverb -gorakṣaṇam -gorakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria