Declension table of ?gopika

Deva

MasculineSingularDualPlural
Nominativegopikaḥ gopikau gopikāḥ
Vocativegopika gopikau gopikāḥ
Accusativegopikam gopikau gopikān
Instrumentalgopikena gopikābhyām gopikaiḥ gopikebhiḥ
Dativegopikāya gopikābhyām gopikebhyaḥ
Ablativegopikāt gopikābhyām gopikebhyaḥ
Genitivegopikasya gopikayoḥ gopikānām
Locativegopike gopikayoḥ gopikeṣu

Compound gopika -

Adverb -gopikam -gopikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria