Declension table of ?gopeśvara

Deva

MasculineSingularDualPlural
Nominativegopeśvaraḥ gopeśvarau gopeśvarāḥ
Vocativegopeśvara gopeśvarau gopeśvarāḥ
Accusativegopeśvaram gopeśvarau gopeśvarān
Instrumentalgopeśvareṇa gopeśvarābhyām gopeśvaraiḥ gopeśvarebhiḥ
Dativegopeśvarāya gopeśvarābhyām gopeśvarebhyaḥ
Ablativegopeśvarāt gopeśvarābhyām gopeśvarebhyaḥ
Genitivegopeśvarasya gopeśvarayoḥ gopeśvarāṇām
Locativegopeśvare gopeśvarayoḥ gopeśvareṣu

Compound gopeśvara -

Adverb -gopeśvaram -gopeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria