Declension table of ?gopavadhū

Deva

FeminineSingularDualPlural
Nominativegopavadhūḥ gopavadhvau gopavadhvaḥ
Vocativegopavadhu gopavadhvau gopavadhvaḥ
Accusativegopavadhūm gopavadhvau gopavadhūḥ
Instrumentalgopavadhvā gopavadhūbhyām gopavadhūbhiḥ
Dativegopavadhvai gopavadhūbhyām gopavadhūbhyaḥ
Ablativegopavadhvāḥ gopavadhūbhyām gopavadhūbhyaḥ
Genitivegopavadhvāḥ gopavadhvoḥ gopavadhūnām
Locativegopavadhvām gopavadhvoḥ gopavadhūṣu

Compound gopavadhu - gopavadhū -

Adverb -gopavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria