Declension table of ?gopanīyatva

Deva

NeuterSingularDualPlural
Nominativegopanīyatvam gopanīyatve gopanīyatvāni
Vocativegopanīyatva gopanīyatve gopanīyatvāni
Accusativegopanīyatvam gopanīyatve gopanīyatvāni
Instrumentalgopanīyatvena gopanīyatvābhyām gopanīyatvaiḥ
Dativegopanīyatvāya gopanīyatvābhyām gopanīyatvebhyaḥ
Ablativegopanīyatvāt gopanīyatvābhyām gopanīyatvebhyaḥ
Genitivegopanīyatvasya gopanīyatvayoḥ gopanīyatvānām
Locativegopanīyatve gopanīyatvayoḥ gopanīyatveṣu

Compound gopanīyatva -

Adverb -gopanīyatvam -gopanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria