Declension table of ?gopadanta

Deva

MasculineSingularDualPlural
Nominativegopadantaḥ gopadantau gopadantāḥ
Vocativegopadanta gopadantau gopadantāḥ
Accusativegopadantam gopadantau gopadantān
Instrumentalgopadantena gopadantābhyām gopadantaiḥ gopadantebhiḥ
Dativegopadantāya gopadantābhyām gopadantebhyaḥ
Ablativegopadantāt gopadantābhyām gopadantebhyaḥ
Genitivegopadantasya gopadantayoḥ gopadantānām
Locativegopadante gopadantayoḥ gopadanteṣu

Compound gopadanta -

Adverb -gopadantam -gopadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria