Declension table of ?goniṣkramaṇatīrtha

Deva

NeuterSingularDualPlural
Nominativegoniṣkramaṇatīrtham goniṣkramaṇatīrthe goniṣkramaṇatīrthāni
Vocativegoniṣkramaṇatīrtha goniṣkramaṇatīrthe goniṣkramaṇatīrthāni
Accusativegoniṣkramaṇatīrtham goniṣkramaṇatīrthe goniṣkramaṇatīrthāni
Instrumentalgoniṣkramaṇatīrthena goniṣkramaṇatīrthābhyām goniṣkramaṇatīrthaiḥ
Dativegoniṣkramaṇatīrthāya goniṣkramaṇatīrthābhyām goniṣkramaṇatīrthebhyaḥ
Ablativegoniṣkramaṇatīrthāt goniṣkramaṇatīrthābhyām goniṣkramaṇatīrthebhyaḥ
Genitivegoniṣkramaṇatīrthasya goniṣkramaṇatīrthayoḥ goniṣkramaṇatīrthānām
Locativegoniṣkramaṇatīrthe goniṣkramaṇatīrthayoḥ goniṣkramaṇatīrtheṣu

Compound goniṣkramaṇatīrtha -

Adverb -goniṣkramaṇatīrtham -goniṣkramaṇatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria