Declension table of ?gonāgonīśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativegonāgonīśvaratīrtham gonāgonīśvaratīrthe gonāgonīśvaratīrthāni
Vocativegonāgonīśvaratīrtha gonāgonīśvaratīrthe gonāgonīśvaratīrthāni
Accusativegonāgonīśvaratīrtham gonāgonīśvaratīrthe gonāgonīśvaratīrthāni
Instrumentalgonāgonīśvaratīrthena gonāgonīśvaratīrthābhyām gonāgonīśvaratīrthaiḥ
Dativegonāgonīśvaratīrthāya gonāgonīśvaratīrthābhyām gonāgonīśvaratīrthebhyaḥ
Ablativegonāgonīśvaratīrthāt gonāgonīśvaratīrthābhyām gonāgonīśvaratīrthebhyaḥ
Genitivegonāgonīśvaratīrthasya gonāgonīśvaratīrthayoḥ gonāgonīśvaratīrthānām
Locativegonāgonīśvaratīrthe gonāgonīśvaratīrthayoḥ gonāgonīśvaratīrtheṣu

Compound gonāgonīśvaratīrtha -

Adverb -gonāgonīśvaratīrtham -gonāgonīśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria