Declension table of ?gogamana

Deva

NeuterSingularDualPlural
Nominativegogamanam gogamane gogamanāni
Vocativegogamana gogamane gogamanāni
Accusativegogamanam gogamane gogamanāni
Instrumentalgogamanena gogamanābhyām gogamanaiḥ
Dativegogamanāya gogamanābhyām gogamanebhyaḥ
Ablativegogamanāt gogamanābhyām gogamanebhyaḥ
Genitivegogamanasya gogamanayoḥ gogamanānām
Locativegogamane gogamanayoḥ gogamaneṣu

Compound gogamana -

Adverb -gogamanam -gogamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria