Declension table of ?godhūmaka

Deva

MasculineSingularDualPlural
Nominativegodhūmakaḥ godhūmakau godhūmakāḥ
Vocativegodhūmaka godhūmakau godhūmakāḥ
Accusativegodhūmakam godhūmakau godhūmakān
Instrumentalgodhūmakena godhūmakābhyām godhūmakaiḥ godhūmakebhiḥ
Dativegodhūmakāya godhūmakābhyām godhūmakebhyaḥ
Ablativegodhūmakāt godhūmakābhyām godhūmakebhyaḥ
Genitivegodhūmakasya godhūmakayoḥ godhūmakānām
Locativegodhūmake godhūmakayoḥ godhūmakeṣu

Compound godhūmaka -

Adverb -godhūmakam -godhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria