Declension table of ?godantamaṇi

Deva

MasculineSingularDualPlural
Nominativegodantamaṇiḥ godantamaṇī godantamaṇayaḥ
Vocativegodantamaṇe godantamaṇī godantamaṇayaḥ
Accusativegodantamaṇim godantamaṇī godantamaṇīn
Instrumentalgodantamaṇinā godantamaṇibhyām godantamaṇibhiḥ
Dativegodantamaṇaye godantamaṇibhyām godantamaṇibhyaḥ
Ablativegodantamaṇeḥ godantamaṇibhyām godantamaṇibhyaḥ
Genitivegodantamaṇeḥ godantamaṇyoḥ godantamaṇīnām
Locativegodantamaṇau godantamaṇyoḥ godantamaṇiṣu

Compound godantamaṇi -

Adverb -godantamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria