Declension table of ?gocarāntaragata

Deva

NeuterSingularDualPlural
Nominativegocarāntaragatam gocarāntaragate gocarāntaragatāni
Vocativegocarāntaragata gocarāntaragate gocarāntaragatāni
Accusativegocarāntaragatam gocarāntaragate gocarāntaragatāni
Instrumentalgocarāntaragatena gocarāntaragatābhyām gocarāntaragataiḥ
Dativegocarāntaragatāya gocarāntaragatābhyām gocarāntaragatebhyaḥ
Ablativegocarāntaragatāt gocarāntaragatābhyām gocarāntaragatebhyaḥ
Genitivegocarāntaragatasya gocarāntaragatayoḥ gocarāntaragatānām
Locativegocarāntaragate gocarāntaragatayoḥ gocarāntaragateṣu

Compound gocarāntaragata -

Adverb -gocarāntaragatam -gocarāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria