Declension table of ?goṣṭhāṣṭamī

Deva

FeminineSingularDualPlural
Nominativegoṣṭhāṣṭamī goṣṭhāṣṭamyau goṣṭhāṣṭamyaḥ
Vocativegoṣṭhāṣṭami goṣṭhāṣṭamyau goṣṭhāṣṭamyaḥ
Accusativegoṣṭhāṣṭamīm goṣṭhāṣṭamyau goṣṭhāṣṭamīḥ
Instrumentalgoṣṭhāṣṭamyā goṣṭhāṣṭamībhyām goṣṭhāṣṭamībhiḥ
Dativegoṣṭhāṣṭamyai goṣṭhāṣṭamībhyām goṣṭhāṣṭamībhyaḥ
Ablativegoṣṭhāṣṭamyāḥ goṣṭhāṣṭamībhyām goṣṭhāṣṭamībhyaḥ
Genitivegoṣṭhāṣṭamyāḥ goṣṭhāṣṭamyoḥ goṣṭhāṣṭamīnām
Locativegoṣṭhāṣṭamyām goṣṭhāṣṭamyoḥ goṣṭhāṣṭamīṣu

Compound goṣṭhāṣṭami - goṣṭhāṣṭamī -

Adverb -goṣṭhāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria