Declension table of ?glasta

Deva

MasculineSingularDualPlural
Nominativeglastaḥ glastau glastāḥ
Vocativeglasta glastau glastāḥ
Accusativeglastam glastau glastān
Instrumentalglastena glastābhyām glastaiḥ glastebhiḥ
Dativeglastāya glastābhyām glastebhyaḥ
Ablativeglastāt glastābhyām glastebhyaḥ
Genitiveglastasya glastayoḥ glastānām
Locativeglaste glastayoḥ glasteṣu

Compound glasta -

Adverb -glastam -glastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria