Declension table of ?girirajaghoṣeśvara

Deva

MasculineSingularDualPlural
Nominativegirirajaghoṣeśvaraḥ girirajaghoṣeśvarau girirajaghoṣeśvarāḥ
Vocativegirirajaghoṣeśvara girirajaghoṣeśvarau girirajaghoṣeśvarāḥ
Accusativegirirajaghoṣeśvaram girirajaghoṣeśvarau girirajaghoṣeśvarān
Instrumentalgirirajaghoṣeśvareṇa girirajaghoṣeśvarābhyām girirajaghoṣeśvaraiḥ girirajaghoṣeśvarebhiḥ
Dativegirirajaghoṣeśvarāya girirajaghoṣeśvarābhyām girirajaghoṣeśvarebhyaḥ
Ablativegirirajaghoṣeśvarāt girirajaghoṣeśvarābhyām girirajaghoṣeśvarebhyaḥ
Genitivegirirajaghoṣeśvarasya girirajaghoṣeśvarayoḥ girirajaghoṣeśvarāṇām
Locativegirirajaghoṣeśvare girirajaghoṣeśvarayoḥ girirajaghoṣeśvareṣu

Compound girirajaghoṣeśvara -

Adverb -girirajaghoṣeśvaram -girirajaghoṣeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria