Declension table of ?giripṛṣṭha

Deva

NeuterSingularDualPlural
Nominativegiripṛṣṭham giripṛṣṭhe giripṛṣṭhāni
Vocativegiripṛṣṭha giripṛṣṭhe giripṛṣṭhāni
Accusativegiripṛṣṭham giripṛṣṭhe giripṛṣṭhāni
Instrumentalgiripṛṣṭhena giripṛṣṭhābhyām giripṛṣṭhaiḥ
Dativegiripṛṣṭhāya giripṛṣṭhābhyām giripṛṣṭhebhyaḥ
Ablativegiripṛṣṭhāt giripṛṣṭhābhyām giripṛṣṭhebhyaḥ
Genitivegiripṛṣṭhasya giripṛṣṭhayoḥ giripṛṣṭhānām
Locativegiripṛṣṭhe giripṛṣṭhayoḥ giripṛṣṭheṣu

Compound giripṛṣṭha -

Adverb -giripṛṣṭham -giripṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria