Declension table of ?girikṣit

Deva

MasculineSingularDualPlural
Nominativegirikṣit girikṣitau girikṣitaḥ
Vocativegirikṣit girikṣitau girikṣitaḥ
Accusativegirikṣitam girikṣitau girikṣitaḥ
Instrumentalgirikṣitā girikṣidbhyām girikṣidbhiḥ
Dativegirikṣite girikṣidbhyām girikṣidbhyaḥ
Ablativegirikṣitaḥ girikṣidbhyām girikṣidbhyaḥ
Genitivegirikṣitaḥ girikṣitoḥ girikṣitām
Locativegirikṣiti girikṣitoḥ girikṣitsu

Compound girikṣit -

Adverb -girikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria