Declension table of ?girijādhava

Deva

MasculineSingularDualPlural
Nominativegirijādhavaḥ girijādhavau girijādhavāḥ
Vocativegirijādhava girijādhavau girijādhavāḥ
Accusativegirijādhavam girijādhavau girijādhavān
Instrumentalgirijādhavena girijādhavābhyām girijādhavaiḥ girijādhavebhiḥ
Dativegirijādhavāya girijādhavābhyām girijādhavebhyaḥ
Ablativegirijādhavāt girijādhavābhyām girijādhavebhyaḥ
Genitivegirijādhavasya girijādhavayoḥ girijādhavānām
Locativegirijādhave girijādhavayoḥ girijādhaveṣu

Compound girijādhava -

Adverb -girijādhavam -girijādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria