Declension table of ?gītiśataka

Deva

NeuterSingularDualPlural
Nominativegītiśatakam gītiśatake gītiśatakāni
Vocativegītiśataka gītiśatake gītiśatakāni
Accusativegītiśatakam gītiśatake gītiśatakāni
Instrumentalgītiśatakena gītiśatakābhyām gītiśatakaiḥ
Dativegītiśatakāya gītiśatakābhyām gītiśatakebhyaḥ
Ablativegītiśatakāt gītiśatakābhyām gītiśatakebhyaḥ
Genitivegītiśatakasya gītiśatakayoḥ gītiśatakānām
Locativegītiśatake gītiśatakayoḥ gītiśatakeṣu

Compound gītiśataka -

Adverb -gītiśatakam -gītiśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria