Declension table of ?gītārtha

Deva

MasculineSingularDualPlural
Nominativegītārthaḥ gītārthau gītārthāḥ
Vocativegītārtha gītārthau gītārthāḥ
Accusativegītārtham gītārthau gītārthān
Instrumentalgītārthena gītārthābhyām gītārthaiḥ gītārthebhiḥ
Dativegītārthāya gītārthābhyām gītārthebhyaḥ
Ablativegītārthāt gītārthābhyām gītārthebhyaḥ
Genitivegītārthasya gītārthayoḥ gītārthānām
Locativegītārthe gītārthayoḥ gītārtheṣu

Compound gītārtha -

Adverb -gītārtham -gītārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria