Declension table of ?gīrvāṇavartman

Deva

NeuterSingularDualPlural
Nominativegīrvāṇavartma gīrvāṇavartmanī gīrvāṇavartmāni
Vocativegīrvāṇavartman gīrvāṇavartma gīrvāṇavartmanī gīrvāṇavartmāni
Accusativegīrvāṇavartma gīrvāṇavartmanī gīrvāṇavartmāni
Instrumentalgīrvāṇavartmanā gīrvāṇavartmabhyām gīrvāṇavartmabhiḥ
Dativegīrvāṇavartmane gīrvāṇavartmabhyām gīrvāṇavartmabhyaḥ
Ablativegīrvāṇavartmanaḥ gīrvāṇavartmabhyām gīrvāṇavartmabhyaḥ
Genitivegīrvāṇavartmanaḥ gīrvāṇavartmanoḥ gīrvāṇavartmanām
Locativegīrvāṇavartmani gīrvāṇavartmanoḥ gīrvāṇavartmasu

Compound gīrvāṇavartma -

Adverb -gīrvāṇavartma -gīrvāṇavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria