Declension table of ?ghorasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativeghorasaṅkāśaḥ ghorasaṅkāśau ghorasaṅkāśāḥ
Vocativeghorasaṅkāśa ghorasaṅkāśau ghorasaṅkāśāḥ
Accusativeghorasaṅkāśam ghorasaṅkāśau ghorasaṅkāśān
Instrumentalghorasaṅkāśena ghorasaṅkāśābhyām ghorasaṅkāśaiḥ ghorasaṅkāśebhiḥ
Dativeghorasaṅkāśāya ghorasaṅkāśābhyām ghorasaṅkāśebhyaḥ
Ablativeghorasaṅkāśāt ghorasaṅkāśābhyām ghorasaṅkāśebhyaḥ
Genitiveghorasaṅkāśasya ghorasaṅkāśayoḥ ghorasaṅkāśānām
Locativeghorasaṅkāśe ghorasaṅkāśayoḥ ghorasaṅkāśeṣu

Compound ghorasaṅkāśa -

Adverb -ghorasaṅkāśam -ghorasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria