Declension table of ?ghoradarśana

Deva

MasculineSingularDualPlural
Nominativeghoradarśanaḥ ghoradarśanau ghoradarśanāḥ
Vocativeghoradarśana ghoradarśanau ghoradarśanāḥ
Accusativeghoradarśanam ghoradarśanau ghoradarśanān
Instrumentalghoradarśanena ghoradarśanābhyām ghoradarśanaiḥ ghoradarśanebhiḥ
Dativeghoradarśanāya ghoradarśanābhyām ghoradarśanebhyaḥ
Ablativeghoradarśanāt ghoradarśanābhyām ghoradarśanebhyaḥ
Genitiveghoradarśanasya ghoradarśanayoḥ ghoradarśanānām
Locativeghoradarśane ghoradarśanayoḥ ghoradarśaneṣu

Compound ghoradarśana -

Adverb -ghoradarśanam -ghoradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria