Declension table of ?ghoṣi_ā

Deva

FeminineSingularDualPlural
Nominativeghoṣi_ā ghoṣi_e ghoṣi_āḥ
Vocativeghoṣi_e ghoṣi_e ghoṣi_āḥ
Accusativeghoṣi_ām ghoṣi_e ghoṣi_āḥ
Instrumentalghoṣi_ayā ghoṣi_ābhyām ghoṣi_ābhiḥ
Dativeghoṣi_āyai ghoṣi_ābhyām ghoṣi_ābhyaḥ
Ablativeghoṣi_āyāḥ ghoṣi_ābhyām ghoṣi_ābhyaḥ
Genitiveghoṣi_āyāḥ ghoṣi_ayoḥ ghoṣi_ānām
Locativeghoṣi_āyām ghoṣi_ayoḥ ghoṣi_āsu

Adverb -ghoṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria