Declension table of ?ghoṣamati

Deva

MasculineSingularDualPlural
Nominativeghoṣamatiḥ ghoṣamatī ghoṣamatayaḥ
Vocativeghoṣamate ghoṣamatī ghoṣamatayaḥ
Accusativeghoṣamatim ghoṣamatī ghoṣamatīn
Instrumentalghoṣamatinā ghoṣamatibhyām ghoṣamatibhiḥ
Dativeghoṣamataye ghoṣamatibhyām ghoṣamatibhyaḥ
Ablativeghoṣamateḥ ghoṣamatibhyām ghoṣamatibhyaḥ
Genitiveghoṣamateḥ ghoṣamatyoḥ ghoṣamatīnām
Locativeghoṣamatau ghoṣamatyoḥ ghoṣamatiṣu

Compound ghoṣamati -

Adverb -ghoṣamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria