Declension table of ?ghoṣabuddhā

Deva

FeminineSingularDualPlural
Nominativeghoṣabuddhā ghoṣabuddhe ghoṣabuddhāḥ
Vocativeghoṣabuddhe ghoṣabuddhe ghoṣabuddhāḥ
Accusativeghoṣabuddhām ghoṣabuddhe ghoṣabuddhāḥ
Instrumentalghoṣabuddhayā ghoṣabuddhābhyām ghoṣabuddhābhiḥ
Dativeghoṣabuddhāyai ghoṣabuddhābhyām ghoṣabuddhābhyaḥ
Ablativeghoṣabuddhāyāḥ ghoṣabuddhābhyām ghoṣabuddhābhyaḥ
Genitiveghoṣabuddhāyāḥ ghoṣabuddhayoḥ ghoṣabuddhānām
Locativeghoṣabuddhāyām ghoṣabuddhayoḥ ghoṣabuddhāsu

Adverb -ghoṣabuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria