Declension table of ?ghoṣabuddha

Deva

NeuterSingularDualPlural
Nominativeghoṣabuddham ghoṣabuddhe ghoṣabuddhāni
Vocativeghoṣabuddha ghoṣabuddhe ghoṣabuddhāni
Accusativeghoṣabuddham ghoṣabuddhe ghoṣabuddhāni
Instrumentalghoṣabuddhena ghoṣabuddhābhyām ghoṣabuddhaiḥ
Dativeghoṣabuddhāya ghoṣabuddhābhyām ghoṣabuddhebhyaḥ
Ablativeghoṣabuddhāt ghoṣabuddhābhyām ghoṣabuddhebhyaḥ
Genitiveghoṣabuddhasya ghoṣabuddhayoḥ ghoṣabuddhānām
Locativeghoṣabuddhe ghoṣabuddhayoḥ ghoṣabuddheṣu

Compound ghoṣabuddha -

Adverb -ghoṣabuddham -ghoṣabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria