Declension table of ?gharmocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativegharmocchiṣṭam gharmocchiṣṭe gharmocchiṣṭāni
Vocativegharmocchiṣṭa gharmocchiṣṭe gharmocchiṣṭāni
Accusativegharmocchiṣṭam gharmocchiṣṭe gharmocchiṣṭāni
Instrumentalgharmocchiṣṭena gharmocchiṣṭābhyām gharmocchiṣṭaiḥ
Dativegharmocchiṣṭāya gharmocchiṣṭābhyām gharmocchiṣṭebhyaḥ
Ablativegharmocchiṣṭāt gharmocchiṣṭābhyām gharmocchiṣṭebhyaḥ
Genitivegharmocchiṣṭasya gharmocchiṣṭayoḥ gharmocchiṣṭānām
Locativegharmocchiṣṭe gharmocchiṣṭayoḥ gharmocchiṣṭeṣu

Compound gharmocchiṣṭa -

Adverb -gharmocchiṣṭam -gharmocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria