Declension table of ?ghātipakṣin

Deva

MasculineSingularDualPlural
Nominativeghātipakṣī ghātipakṣiṇau ghātipakṣiṇaḥ
Vocativeghātipakṣin ghātipakṣiṇau ghātipakṣiṇaḥ
Accusativeghātipakṣiṇam ghātipakṣiṇau ghātipakṣiṇaḥ
Instrumentalghātipakṣiṇā ghātipakṣibhyām ghātipakṣibhiḥ
Dativeghātipakṣiṇe ghātipakṣibhyām ghātipakṣibhyaḥ
Ablativeghātipakṣiṇaḥ ghātipakṣibhyām ghātipakṣibhyaḥ
Genitiveghātipakṣiṇaḥ ghātipakṣiṇoḥ ghātipakṣiṇām
Locativeghātipakṣiṇi ghātipakṣiṇoḥ ghātipakṣiṣu

Compound ghātipakṣi -

Adverb -ghātipakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria