Declension table of ?ghaṭila

Deva

NeuterSingularDualPlural
Nominativeghaṭilam ghaṭile ghaṭilāni
Vocativeghaṭila ghaṭile ghaṭilāni
Accusativeghaṭilam ghaṭile ghaṭilāni
Instrumentalghaṭilena ghaṭilābhyām ghaṭilaiḥ
Dativeghaṭilāya ghaṭilābhyām ghaṭilebhyaḥ
Ablativeghaṭilāt ghaṭilābhyām ghaṭilebhyaḥ
Genitiveghaṭilasya ghaṭilayoḥ ghaṭilānām
Locativeghaṭile ghaṭilayoḥ ghaṭileṣu

Compound ghaṭila -

Adverb -ghaṭilam -ghaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria