Declension table of ?ghaṭaśrotra

Deva

MasculineSingularDualPlural
Nominativeghaṭaśrotraḥ ghaṭaśrotrau ghaṭaśrotrāḥ
Vocativeghaṭaśrotra ghaṭaśrotrau ghaṭaśrotrāḥ
Accusativeghaṭaśrotram ghaṭaśrotrau ghaṭaśrotrān
Instrumentalghaṭaśrotreṇa ghaṭaśrotrābhyām ghaṭaśrotraiḥ ghaṭaśrotrebhiḥ
Dativeghaṭaśrotrāya ghaṭaśrotrābhyām ghaṭaśrotrebhyaḥ
Ablativeghaṭaśrotrāt ghaṭaśrotrābhyām ghaṭaśrotrebhyaḥ
Genitiveghaṭaśrotrasya ghaṭaśrotrayoḥ ghaṭaśrotrāṇām
Locativeghaṭaśrotre ghaṭaśrotrayoḥ ghaṭaśrotreṣu

Compound ghaṭaśrotra -

Adverb -ghaṭaśrotram -ghaṭaśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria