Declension table of ?ghaṇṭātāḍa

Deva

MasculineSingularDualPlural
Nominativeghaṇṭātāḍaḥ ghaṇṭātāḍau ghaṇṭātāḍāḥ
Vocativeghaṇṭātāḍa ghaṇṭātāḍau ghaṇṭātāḍāḥ
Accusativeghaṇṭātāḍam ghaṇṭātāḍau ghaṇṭātāḍān
Instrumentalghaṇṭātāḍena ghaṇṭātāḍābhyām ghaṇṭātāḍaiḥ ghaṇṭātāḍebhiḥ
Dativeghaṇṭātāḍāya ghaṇṭātāḍābhyām ghaṇṭātāḍebhyaḥ
Ablativeghaṇṭātāḍāt ghaṇṭātāḍābhyām ghaṇṭātāḍebhyaḥ
Genitiveghaṇṭātāḍasya ghaṇṭātāḍayoḥ ghaṇṭātāḍānām
Locativeghaṇṭātāḍe ghaṇṭātāḍayoḥ ghaṇṭātāḍeṣu

Compound ghaṇṭātāḍa -

Adverb -ghaṇṭātāḍam -ghaṇṭātāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria