Declension table of ?ghaṇṭābīja

Deva

NeuterSingularDualPlural
Nominativeghaṇṭābījam ghaṇṭābīje ghaṇṭābījāni
Vocativeghaṇṭābīja ghaṇṭābīje ghaṇṭābījāni
Accusativeghaṇṭābījam ghaṇṭābīje ghaṇṭābījāni
Instrumentalghaṇṭābījena ghaṇṭābījābhyām ghaṇṭābījaiḥ
Dativeghaṇṭābījāya ghaṇṭābījābhyām ghaṇṭābījebhyaḥ
Ablativeghaṇṭābījāt ghaṇṭābījābhyām ghaṇṭābījebhyaḥ
Genitiveghaṇṭābījasya ghaṇṭābījayoḥ ghaṇṭābījānām
Locativeghaṇṭābīje ghaṇṭābījayoḥ ghaṇṭābījeṣu

Compound ghaṇṭābīja -

Adverb -ghaṇṭābījam -ghaṇṭābījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria