Declension table of ?ghṛtastū

Deva

MasculineSingularDualPlural
Nominativeghṛtastūḥ ghṛtastvā ghṛtastvaḥ
Vocativeghṛtastu ghṛtastvā ghṛtastvaḥ
Accusativeghṛtastvam ghṛtastvā ghṛtastvaḥ
Instrumentalghṛtastvā ghṛtastūbhyām ghṛtastūbhiḥ
Dativeghṛtastve ghṛtastūbhyām ghṛtastūbhyaḥ
Ablativeghṛtastvaḥ ghṛtastūbhyām ghṛtastūbhyaḥ
Genitiveghṛtastvaḥ ghṛtastvoḥ ghṛtastūnām
Locativeghṛtastvi ghṛtastvoḥ ghṛtastūṣu

Compound ghṛtastū -

Adverb -ghṛtastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria